Declension table of ?aparokṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaparokṣayiṣyamāṇā aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāḥ
Vocativeaparokṣayiṣyamāṇe aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāḥ
Accusativeaparokṣayiṣyamāṇām aparokṣayiṣyamāṇe aparokṣayiṣyamāṇāḥ
Instrumentalaparokṣayiṣyamāṇayā aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇābhiḥ
Dativeaparokṣayiṣyamāṇāyai aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇābhyaḥ
Ablativeaparokṣayiṣyamāṇāyāḥ aparokṣayiṣyamāṇābhyām aparokṣayiṣyamāṇābhyaḥ
Genitiveaparokṣayiṣyamāṇāyāḥ aparokṣayiṣyamāṇayoḥ aparokṣayiṣyamāṇānām
Locativeaparokṣayiṣyamāṇāyām aparokṣayiṣyamāṇayoḥ aparokṣayiṣyamāṇāsu

Adverb -aparokṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria