Declension table of aparokṣayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayiṣyamāṇā | aparokṣayiṣyamāṇe | aparokṣayiṣyamāṇāḥ |
Vocative | aparokṣayiṣyamāṇe | aparokṣayiṣyamāṇe | aparokṣayiṣyamāṇāḥ |
Accusative | aparokṣayiṣyamāṇām | aparokṣayiṣyamāṇe | aparokṣayiṣyamāṇāḥ |
Instrumental | aparokṣayiṣyamāṇayā | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇābhiḥ |
Dative | aparokṣayiṣyamāṇāyai | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇābhyaḥ |
Ablative | aparokṣayiṣyamāṇāyāḥ | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇābhyaḥ |
Genitive | aparokṣayiṣyamāṇāyāḥ | aparokṣayiṣyamāṇayoḥ | aparokṣayiṣyamāṇānām |
Locative | aparokṣayiṣyamāṇāyām | aparokṣayiṣyamāṇayoḥ | aparokṣayiṣyamāṇāsu |