Declension table of aparokṣayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayitavyam | aparokṣayitavye | aparokṣayitavyāni |
Vocative | aparokṣayitavya | aparokṣayitavye | aparokṣayitavyāni |
Accusative | aparokṣayitavyam | aparokṣayitavye | aparokṣayitavyāni |
Instrumental | aparokṣayitavyena | aparokṣayitavyābhyām | aparokṣayitavyaiḥ |
Dative | aparokṣayitavyāya | aparokṣayitavyābhyām | aparokṣayitavyebhyaḥ |
Ablative | aparokṣayitavyāt | aparokṣayitavyābhyām | aparokṣayitavyebhyaḥ |
Genitive | aparokṣayitavyasya | aparokṣayitavyayoḥ | aparokṣayitavyānām |
Locative | aparokṣayitavye | aparokṣayitavyayoḥ | aparokṣayitavyeṣu |