Declension table of ?aparokṣayitavya

Deva

NeuterSingularDualPlural
Nominativeaparokṣayitavyam aparokṣayitavye aparokṣayitavyāni
Vocativeaparokṣayitavya aparokṣayitavye aparokṣayitavyāni
Accusativeaparokṣayitavyam aparokṣayitavye aparokṣayitavyāni
Instrumentalaparokṣayitavyena aparokṣayitavyābhyām aparokṣayitavyaiḥ
Dativeaparokṣayitavyāya aparokṣayitavyābhyām aparokṣayitavyebhyaḥ
Ablativeaparokṣayitavyāt aparokṣayitavyābhyām aparokṣayitavyebhyaḥ
Genitiveaparokṣayitavyasya aparokṣayitavyayoḥ aparokṣayitavyānām
Locativeaparokṣayitavye aparokṣayitavyayoḥ aparokṣayitavyeṣu

Compound aparokṣayitavya -

Adverb -aparokṣayitavyam -aparokṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria