Declension table of aparokṣayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayiṣyamāṇaḥ | aparokṣayiṣyamāṇau | aparokṣayiṣyamāṇāḥ |
Vocative | aparokṣayiṣyamāṇa | aparokṣayiṣyamāṇau | aparokṣayiṣyamāṇāḥ |
Accusative | aparokṣayiṣyamāṇam | aparokṣayiṣyamāṇau | aparokṣayiṣyamāṇān |
Instrumental | aparokṣayiṣyamāṇena | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇaiḥ |
Dative | aparokṣayiṣyamāṇāya | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇebhyaḥ |
Ablative | aparokṣayiṣyamāṇāt | aparokṣayiṣyamāṇābhyām | aparokṣayiṣyamāṇebhyaḥ |
Genitive | aparokṣayiṣyamāṇasya | aparokṣayiṣyamāṇayoḥ | aparokṣayiṣyamāṇānām |
Locative | aparokṣayiṣyamāṇe | aparokṣayiṣyamāṇayoḥ | aparokṣayiṣyamāṇeṣu |