Declension table of aparokṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣaṇīyā | aparokṣaṇīye | aparokṣaṇīyāḥ |
Vocative | aparokṣaṇīye | aparokṣaṇīye | aparokṣaṇīyāḥ |
Accusative | aparokṣaṇīyām | aparokṣaṇīye | aparokṣaṇīyāḥ |
Instrumental | aparokṣaṇīyayā | aparokṣaṇīyābhyām | aparokṣaṇīyābhiḥ |
Dative | aparokṣaṇīyāyai | aparokṣaṇīyābhyām | aparokṣaṇīyābhyaḥ |
Ablative | aparokṣaṇīyāyāḥ | aparokṣaṇīyābhyām | aparokṣaṇīyābhyaḥ |
Genitive | aparokṣaṇīyāyāḥ | aparokṣaṇīyayoḥ | aparokṣaṇīyānām |
Locative | aparokṣaṇīyāyām | aparokṣaṇīyayoḥ | aparokṣaṇīyāsu |