Declension table of ?aparokṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeaparokṣaṇīyā aparokṣaṇīye aparokṣaṇīyāḥ
Vocativeaparokṣaṇīye aparokṣaṇīye aparokṣaṇīyāḥ
Accusativeaparokṣaṇīyām aparokṣaṇīye aparokṣaṇīyāḥ
Instrumentalaparokṣaṇīyayā aparokṣaṇīyābhyām aparokṣaṇīyābhiḥ
Dativeaparokṣaṇīyāyai aparokṣaṇīyābhyām aparokṣaṇīyābhyaḥ
Ablativeaparokṣaṇīyāyāḥ aparokṣaṇīyābhyām aparokṣaṇīyābhyaḥ
Genitiveaparokṣaṇīyāyāḥ aparokṣaṇīyayoḥ aparokṣaṇīyānām
Locativeaparokṣaṇīyāyām aparokṣaṇīyayoḥ aparokṣaṇīyāsu

Adverb -aparokṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria