Declension table of ?aparokṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaparokṣayiṣyat aparokṣayiṣyantī aparokṣayiṣyatī aparokṣayiṣyanti
Vocativeaparokṣayiṣyat aparokṣayiṣyantī aparokṣayiṣyatī aparokṣayiṣyanti
Accusativeaparokṣayiṣyat aparokṣayiṣyantī aparokṣayiṣyatī aparokṣayiṣyanti
Instrumentalaparokṣayiṣyatā aparokṣayiṣyadbhyām aparokṣayiṣyadbhiḥ
Dativeaparokṣayiṣyate aparokṣayiṣyadbhyām aparokṣayiṣyadbhyaḥ
Ablativeaparokṣayiṣyataḥ aparokṣayiṣyadbhyām aparokṣayiṣyadbhyaḥ
Genitiveaparokṣayiṣyataḥ aparokṣayiṣyatoḥ aparokṣayiṣyatām
Locativeaparokṣayiṣyati aparokṣayiṣyatoḥ aparokṣayiṣyatsu

Adverb -aparokṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria