Declension table of ?aparokṣya

Deva

NeuterSingularDualPlural
Nominativeaparokṣyam aparokṣye aparokṣyāṇi
Vocativeaparokṣya aparokṣye aparokṣyāṇi
Accusativeaparokṣyam aparokṣye aparokṣyāṇi
Instrumentalaparokṣyeṇa aparokṣyābhyām aparokṣyaiḥ
Dativeaparokṣyāya aparokṣyābhyām aparokṣyebhyaḥ
Ablativeaparokṣyāt aparokṣyābhyām aparokṣyebhyaḥ
Genitiveaparokṣyasya aparokṣyayoḥ aparokṣyāṇām
Locativeaparokṣye aparokṣyayoḥ aparokṣyeṣu

Compound aparokṣya -

Adverb -aparokṣyam -aparokṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria