Declension table of aparokṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣyam | aparokṣye | aparokṣyāṇi |
Vocative | aparokṣya | aparokṣye | aparokṣyāṇi |
Accusative | aparokṣyam | aparokṣye | aparokṣyāṇi |
Instrumental | aparokṣyeṇa | aparokṣyābhyām | aparokṣyaiḥ |
Dative | aparokṣyāya | aparokṣyābhyām | aparokṣyebhyaḥ |
Ablative | aparokṣyāt | aparokṣyābhyām | aparokṣyebhyaḥ |
Genitive | aparokṣyasya | aparokṣyayoḥ | aparokṣyāṇām |
Locative | aparokṣye | aparokṣyayoḥ | aparokṣyeṣu |