Declension table of aparokṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣaṇīyam | aparokṣaṇīye | aparokṣaṇīyāni |
Vocative | aparokṣaṇīya | aparokṣaṇīye | aparokṣaṇīyāni |
Accusative | aparokṣaṇīyam | aparokṣaṇīye | aparokṣaṇīyāni |
Instrumental | aparokṣaṇīyena | aparokṣaṇīyābhyām | aparokṣaṇīyaiḥ |
Dative | aparokṣaṇīyāya | aparokṣaṇīyābhyām | aparokṣaṇīyebhyaḥ |
Ablative | aparokṣaṇīyāt | aparokṣaṇīyābhyām | aparokṣaṇīyebhyaḥ |
Genitive | aparokṣaṇīyasya | aparokṣaṇīyayoḥ | aparokṣaṇīyānām |
Locative | aparokṣaṇīye | aparokṣaṇīyayoḥ | aparokṣaṇīyeṣu |