Declension table of ?aparokṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeaparokṣaṇīyam aparokṣaṇīye aparokṣaṇīyāni
Vocativeaparokṣaṇīya aparokṣaṇīye aparokṣaṇīyāni
Accusativeaparokṣaṇīyam aparokṣaṇīye aparokṣaṇīyāni
Instrumentalaparokṣaṇīyena aparokṣaṇīyābhyām aparokṣaṇīyaiḥ
Dativeaparokṣaṇīyāya aparokṣaṇīyābhyām aparokṣaṇīyebhyaḥ
Ablativeaparokṣaṇīyāt aparokṣaṇīyābhyām aparokṣaṇīyebhyaḥ
Genitiveaparokṣaṇīyasya aparokṣaṇīyayoḥ aparokṣaṇīyānām
Locativeaparokṣaṇīye aparokṣaṇīyayoḥ aparokṣaṇīyeṣu

Compound aparokṣaṇīya -

Adverb -aparokṣaṇīyam -aparokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria