Declension table of ?aparokṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaparokṣyamāṇam aparokṣyamāṇe aparokṣyamāṇāni
Vocativeaparokṣyamāṇa aparokṣyamāṇe aparokṣyamāṇāni
Accusativeaparokṣyamāṇam aparokṣyamāṇe aparokṣyamāṇāni
Instrumentalaparokṣyamāṇena aparokṣyamāṇābhyām aparokṣyamāṇaiḥ
Dativeaparokṣyamāṇāya aparokṣyamāṇābhyām aparokṣyamāṇebhyaḥ
Ablativeaparokṣyamāṇāt aparokṣyamāṇābhyām aparokṣyamāṇebhyaḥ
Genitiveaparokṣyamāṇasya aparokṣyamāṇayoḥ aparokṣyamāṇānām
Locativeaparokṣyamāṇe aparokṣyamāṇayoḥ aparokṣyamāṇeṣu

Compound aparokṣyamāṇa -

Adverb -aparokṣyamāṇam -aparokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria