Declension table of aparokṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣyamāṇam | aparokṣyamāṇe | aparokṣyamāṇāni |
Vocative | aparokṣyamāṇa | aparokṣyamāṇe | aparokṣyamāṇāni |
Accusative | aparokṣyamāṇam | aparokṣyamāṇe | aparokṣyamāṇāni |
Instrumental | aparokṣyamāṇena | aparokṣyamāṇābhyām | aparokṣyamāṇaiḥ |
Dative | aparokṣyamāṇāya | aparokṣyamāṇābhyām | aparokṣyamāṇebhyaḥ |
Ablative | aparokṣyamāṇāt | aparokṣyamāṇābhyām | aparokṣyamāṇebhyaḥ |
Genitive | aparokṣyamāṇasya | aparokṣyamāṇayoḥ | aparokṣyamāṇānām |
Locative | aparokṣyamāṇe | aparokṣyamāṇayoḥ | aparokṣyamāṇeṣu |