Declension table of aparokṣayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayiṣyantī | aparokṣayiṣyantyau | aparokṣayiṣyantyaḥ |
Vocative | aparokṣayiṣyanti | aparokṣayiṣyantyau | aparokṣayiṣyantyaḥ |
Accusative | aparokṣayiṣyantīm | aparokṣayiṣyantyau | aparokṣayiṣyantīḥ |
Instrumental | aparokṣayiṣyantyā | aparokṣayiṣyantībhyām | aparokṣayiṣyantībhiḥ |
Dative | aparokṣayiṣyantyai | aparokṣayiṣyantībhyām | aparokṣayiṣyantībhyaḥ |
Ablative | aparokṣayiṣyantyāḥ | aparokṣayiṣyantībhyām | aparokṣayiṣyantībhyaḥ |
Genitive | aparokṣayiṣyantyāḥ | aparokṣayiṣyantyoḥ | aparokṣayiṣyantīnām |
Locative | aparokṣayiṣyantyām | aparokṣayiṣyantyoḥ | aparokṣayiṣyantīṣu |