Declension table of ?aparokṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaparokṣayiṣyantī aparokṣayiṣyantyau aparokṣayiṣyantyaḥ
Vocativeaparokṣayiṣyanti aparokṣayiṣyantyau aparokṣayiṣyantyaḥ
Accusativeaparokṣayiṣyantīm aparokṣayiṣyantyau aparokṣayiṣyantīḥ
Instrumentalaparokṣayiṣyantyā aparokṣayiṣyantībhyām aparokṣayiṣyantībhiḥ
Dativeaparokṣayiṣyantyai aparokṣayiṣyantībhyām aparokṣayiṣyantībhyaḥ
Ablativeaparokṣayiṣyantyāḥ aparokṣayiṣyantībhyām aparokṣayiṣyantībhyaḥ
Genitiveaparokṣayiṣyantyāḥ aparokṣayiṣyantyoḥ aparokṣayiṣyantīnām
Locativeaparokṣayiṣyantyām aparokṣayiṣyantyoḥ aparokṣayiṣyantīṣu

Compound aparokṣayiṣyanti - aparokṣayiṣyantī -

Adverb -aparokṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria