Declension table of ?aparokṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaparokṣyamāṇā aparokṣyamāṇe aparokṣyamāṇāḥ
Vocativeaparokṣyamāṇe aparokṣyamāṇe aparokṣyamāṇāḥ
Accusativeaparokṣyamāṇām aparokṣyamāṇe aparokṣyamāṇāḥ
Instrumentalaparokṣyamāṇayā aparokṣyamāṇābhyām aparokṣyamāṇābhiḥ
Dativeaparokṣyamāṇāyai aparokṣyamāṇābhyām aparokṣyamāṇābhyaḥ
Ablativeaparokṣyamāṇāyāḥ aparokṣyamāṇābhyām aparokṣyamāṇābhyaḥ
Genitiveaparokṣyamāṇāyāḥ aparokṣyamāṇayoḥ aparokṣyamāṇānām
Locativeaparokṣyamāṇāyām aparokṣyamāṇayoḥ aparokṣyamāṇāsu

Adverb -aparokṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria