Declension table of aparokṣayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayan | aparokṣayantau | aparokṣayantaḥ |
Vocative | aparokṣayan | aparokṣayantau | aparokṣayantaḥ |
Accusative | aparokṣayantam | aparokṣayantau | aparokṣayataḥ |
Instrumental | aparokṣayatā | aparokṣayadbhyām | aparokṣayadbhiḥ |
Dative | aparokṣayate | aparokṣayadbhyām | aparokṣayadbhyaḥ |
Ablative | aparokṣayataḥ | aparokṣayadbhyām | aparokṣayadbhyaḥ |
Genitive | aparokṣayataḥ | aparokṣayatoḥ | aparokṣayatām |
Locative | aparokṣayati | aparokṣayatoḥ | aparokṣayatsu |