Declension table of aparokṣayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayantī | aparokṣayantyau | aparokṣayantyaḥ |
Vocative | aparokṣayanti | aparokṣayantyau | aparokṣayantyaḥ |
Accusative | aparokṣayantīm | aparokṣayantyau | aparokṣayantīḥ |
Instrumental | aparokṣayantyā | aparokṣayantībhyām | aparokṣayantībhiḥ |
Dative | aparokṣayantyai | aparokṣayantībhyām | aparokṣayantībhyaḥ |
Ablative | aparokṣayantyāḥ | aparokṣayantībhyām | aparokṣayantībhyaḥ |
Genitive | aparokṣayantyāḥ | aparokṣayantyoḥ | aparokṣayantīnām |
Locative | aparokṣayantyām | aparokṣayantyoḥ | aparokṣayantīṣu |