Declension table of ?aparokṣayantī

Deva

FeminineSingularDualPlural
Nominativeaparokṣayantī aparokṣayantyau aparokṣayantyaḥ
Vocativeaparokṣayanti aparokṣayantyau aparokṣayantyaḥ
Accusativeaparokṣayantīm aparokṣayantyau aparokṣayantīḥ
Instrumentalaparokṣayantyā aparokṣayantībhyām aparokṣayantībhiḥ
Dativeaparokṣayantyai aparokṣayantībhyām aparokṣayantībhyaḥ
Ablativeaparokṣayantyāḥ aparokṣayantībhyām aparokṣayantībhyaḥ
Genitiveaparokṣayantyāḥ aparokṣayantyoḥ aparokṣayantīnām
Locativeaparokṣayantyām aparokṣayantyoḥ aparokṣayantīṣu

Compound aparokṣayanti - aparokṣayantī -

Adverb -aparokṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria