Declension table of ?aparokṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaparokṣayiṣyan aparokṣayiṣyantau aparokṣayiṣyantaḥ
Vocativeaparokṣayiṣyan aparokṣayiṣyantau aparokṣayiṣyantaḥ
Accusativeaparokṣayiṣyantam aparokṣayiṣyantau aparokṣayiṣyataḥ
Instrumentalaparokṣayiṣyatā aparokṣayiṣyadbhyām aparokṣayiṣyadbhiḥ
Dativeaparokṣayiṣyate aparokṣayiṣyadbhyām aparokṣayiṣyadbhyaḥ
Ablativeaparokṣayiṣyataḥ aparokṣayiṣyadbhyām aparokṣayiṣyadbhyaḥ
Genitiveaparokṣayiṣyataḥ aparokṣayiṣyatoḥ aparokṣayiṣyatām
Locativeaparokṣayiṣyati aparokṣayiṣyatoḥ aparokṣayiṣyatsu

Compound aparokṣayiṣyat -

Adverb -aparokṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria