Declension table of aparokṣayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayiṣyan | aparokṣayiṣyantau | aparokṣayiṣyantaḥ |
Vocative | aparokṣayiṣyan | aparokṣayiṣyantau | aparokṣayiṣyantaḥ |
Accusative | aparokṣayiṣyantam | aparokṣayiṣyantau | aparokṣayiṣyataḥ |
Instrumental | aparokṣayiṣyatā | aparokṣayiṣyadbhyām | aparokṣayiṣyadbhiḥ |
Dative | aparokṣayiṣyate | aparokṣayiṣyadbhyām | aparokṣayiṣyadbhyaḥ |
Ablative | aparokṣayiṣyataḥ | aparokṣayiṣyadbhyām | aparokṣayiṣyadbhyaḥ |
Genitive | aparokṣayiṣyataḥ | aparokṣayiṣyatoḥ | aparokṣayiṣyatām |
Locative | aparokṣayiṣyati | aparokṣayiṣyatoḥ | aparokṣayiṣyatsu |