Declension table of aparokṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣitavat | aparokṣitavantī aparokṣitavatī | aparokṣitavanti |
Vocative | aparokṣitavat | aparokṣitavantī aparokṣitavatī | aparokṣitavanti |
Accusative | aparokṣitavat | aparokṣitavantī aparokṣitavatī | aparokṣitavanti |
Instrumental | aparokṣitavatā | aparokṣitavadbhyām | aparokṣitavadbhiḥ |
Dative | aparokṣitavate | aparokṣitavadbhyām | aparokṣitavadbhyaḥ |
Ablative | aparokṣitavataḥ | aparokṣitavadbhyām | aparokṣitavadbhyaḥ |
Genitive | aparokṣitavataḥ | aparokṣitavatoḥ | aparokṣitavatām |
Locative | aparokṣitavati | aparokṣitavatoḥ | aparokṣitavatsu |