Declension table of ?aparokṣitavat

Deva

NeuterSingularDualPlural
Nominativeaparokṣitavat aparokṣitavantī aparokṣitavatī aparokṣitavanti
Vocativeaparokṣitavat aparokṣitavantī aparokṣitavatī aparokṣitavanti
Accusativeaparokṣitavat aparokṣitavantī aparokṣitavatī aparokṣitavanti
Instrumentalaparokṣitavatā aparokṣitavadbhyām aparokṣitavadbhiḥ
Dativeaparokṣitavate aparokṣitavadbhyām aparokṣitavadbhyaḥ
Ablativeaparokṣitavataḥ aparokṣitavadbhyām aparokṣitavadbhyaḥ
Genitiveaparokṣitavataḥ aparokṣitavatoḥ aparokṣitavatām
Locativeaparokṣitavati aparokṣitavatoḥ aparokṣitavatsu

Adverb -aparokṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria