Declension table of aparokṣayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayat | aparokṣayantī aparokṣayatī | aparokṣayanti |
Vocative | aparokṣayat | aparokṣayantī aparokṣayatī | aparokṣayanti |
Accusative | aparokṣayat | aparokṣayantī aparokṣayatī | aparokṣayanti |
Instrumental | aparokṣayatā | aparokṣayadbhyām | aparokṣayadbhiḥ |
Dative | aparokṣayate | aparokṣayadbhyām | aparokṣayadbhyaḥ |
Ablative | aparokṣayataḥ | aparokṣayadbhyām | aparokṣayadbhyaḥ |
Genitive | aparokṣayataḥ | aparokṣayatoḥ | aparokṣayatām |
Locative | aparokṣayati | aparokṣayatoḥ | aparokṣayatsu |