Conjugation tables of ?vaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇḍāmi vaṇḍāvaḥ vaṇḍāmaḥ
Secondvaṇḍasi vaṇḍathaḥ vaṇḍatha
Thirdvaṇḍati vaṇḍataḥ vaṇḍanti


MiddleSingularDualPlural
Firstvaṇḍe vaṇḍāvahe vaṇḍāmahe
Secondvaṇḍase vaṇḍethe vaṇḍadhve
Thirdvaṇḍate vaṇḍete vaṇḍante


PassiveSingularDualPlural
Firstvaṇḍye vaṇḍyāvahe vaṇḍyāmahe
Secondvaṇḍyase vaṇḍyethe vaṇḍyadhve
Thirdvaṇḍyate vaṇḍyete vaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstavaṇḍam avaṇḍāva avaṇḍāma
Secondavaṇḍaḥ avaṇḍatam avaṇḍata
Thirdavaṇḍat avaṇḍatām avaṇḍan


MiddleSingularDualPlural
Firstavaṇḍe avaṇḍāvahi avaṇḍāmahi
Secondavaṇḍathāḥ avaṇḍethām avaṇḍadhvam
Thirdavaṇḍata avaṇḍetām avaṇḍanta


PassiveSingularDualPlural
Firstavaṇḍye avaṇḍyāvahi avaṇḍyāmahi
Secondavaṇḍyathāḥ avaṇḍyethām avaṇḍyadhvam
Thirdavaṇḍyata avaṇḍyetām avaṇḍyanta


Optative

ActiveSingularDualPlural
Firstvaṇḍeyam vaṇḍeva vaṇḍema
Secondvaṇḍeḥ vaṇḍetam vaṇḍeta
Thirdvaṇḍet vaṇḍetām vaṇḍeyuḥ


MiddleSingularDualPlural
Firstvaṇḍeya vaṇḍevahi vaṇḍemahi
Secondvaṇḍethāḥ vaṇḍeyāthām vaṇḍedhvam
Thirdvaṇḍeta vaṇḍeyātām vaṇḍeran


PassiveSingularDualPlural
Firstvaṇḍyeya vaṇḍyevahi vaṇḍyemahi
Secondvaṇḍyethāḥ vaṇḍyeyāthām vaṇḍyedhvam
Thirdvaṇḍyeta vaṇḍyeyātām vaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstvaṇḍāni vaṇḍāva vaṇḍāma
Secondvaṇḍa vaṇḍatam vaṇḍata
Thirdvaṇḍatu vaṇḍatām vaṇḍantu


MiddleSingularDualPlural
Firstvaṇḍai vaṇḍāvahai vaṇḍāmahai
Secondvaṇḍasva vaṇḍethām vaṇḍadhvam
Thirdvaṇḍatām vaṇḍetām vaṇḍantām


PassiveSingularDualPlural
Firstvaṇḍyai vaṇḍyāvahai vaṇḍyāmahai
Secondvaṇḍyasva vaṇḍyethām vaṇḍyadhvam
Thirdvaṇḍyatām vaṇḍyetām vaṇḍyantām


Future

ActiveSingularDualPlural
Firstvaṇḍiṣyāmi vaṇḍiṣyāvaḥ vaṇḍiṣyāmaḥ
Secondvaṇḍiṣyasi vaṇḍiṣyathaḥ vaṇḍiṣyatha
Thirdvaṇḍiṣyati vaṇḍiṣyataḥ vaṇḍiṣyanti


MiddleSingularDualPlural
Firstvaṇḍiṣye vaṇḍiṣyāvahe vaṇḍiṣyāmahe
Secondvaṇḍiṣyase vaṇḍiṣyethe vaṇḍiṣyadhve
Thirdvaṇḍiṣyate vaṇḍiṣyete vaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇḍitāsmi vaṇḍitāsvaḥ vaṇḍitāsmaḥ
Secondvaṇḍitāsi vaṇḍitāsthaḥ vaṇḍitāstha
Thirdvaṇḍitā vaṇḍitārau vaṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṇḍa vavaṇḍiva vavaṇḍima
Secondvavaṇḍitha vavaṇḍathuḥ vavaṇḍa
Thirdvavaṇḍa vavaṇḍatuḥ vavaṇḍuḥ


MiddleSingularDualPlural
Firstvavaṇḍe vavaṇḍivahe vavaṇḍimahe
Secondvavaṇḍiṣe vavaṇḍāthe vavaṇḍidhve
Thirdvavaṇḍe vavaṇḍāte vavaṇḍire


Benedictive

ActiveSingularDualPlural
Firstvaṇḍyāsam vaṇḍyāsva vaṇḍyāsma
Secondvaṇḍyāḥ vaṇḍyāstam vaṇḍyāsta
Thirdvaṇḍyāt vaṇḍyāstām vaṇḍyāsuḥ

Participles

Past Passive Participle
vaṇḍita m. n. vaṇḍitā f.

Past Active Participle
vaṇḍitavat m. n. vaṇḍitavatī f.

Present Active Participle
vaṇḍat m. n. vaṇḍantī f.

Present Middle Participle
vaṇḍamāna m. n. vaṇḍamānā f.

Present Passive Participle
vaṇḍyamāna m. n. vaṇḍyamānā f.

Future Active Participle
vaṇḍiṣyat m. n. vaṇḍiṣyantī f.

Future Middle Participle
vaṇḍiṣyamāṇa m. n. vaṇḍiṣyamāṇā f.

Future Passive Participle
vaṇḍitavya m. n. vaṇḍitavyā f.

Future Passive Participle
vaṇḍya m. n. vaṇḍyā f.

Future Passive Participle
vaṇḍanīya m. n. vaṇḍanīyā f.

Perfect Active Participle
vavaṇḍvas m. n. vavaṇḍuṣī f.

Perfect Middle Participle
vavaṇḍāna m. n. vavaṇḍānā f.

Indeclinable forms

Infinitive
vaṇḍitum

Absolutive
vaṇḍitvā

Absolutive
-vaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria