Declension table of ?vaṇḍitavat

Deva

MasculineSingularDualPlural
Nominativevaṇḍitavān vaṇḍitavantau vaṇḍitavantaḥ
Vocativevaṇḍitavan vaṇḍitavantau vaṇḍitavantaḥ
Accusativevaṇḍitavantam vaṇḍitavantau vaṇḍitavataḥ
Instrumentalvaṇḍitavatā vaṇḍitavadbhyām vaṇḍitavadbhiḥ
Dativevaṇḍitavate vaṇḍitavadbhyām vaṇḍitavadbhyaḥ
Ablativevaṇḍitavataḥ vaṇḍitavadbhyām vaṇḍitavadbhyaḥ
Genitivevaṇḍitavataḥ vaṇḍitavatoḥ vaṇḍitavatām
Locativevaṇḍitavati vaṇḍitavatoḥ vaṇḍitavatsu

Compound vaṇḍitavat -

Adverb -vaṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria