Declension table of ?vaṇḍitavat

Deva

NeuterSingularDualPlural
Nominativevaṇḍitavat vaṇḍitavantī vaṇḍitavatī vaṇḍitavanti
Vocativevaṇḍitavat vaṇḍitavantī vaṇḍitavatī vaṇḍitavanti
Accusativevaṇḍitavat vaṇḍitavantī vaṇḍitavatī vaṇḍitavanti
Instrumentalvaṇḍitavatā vaṇḍitavadbhyām vaṇḍitavadbhiḥ
Dativevaṇḍitavate vaṇḍitavadbhyām vaṇḍitavadbhyaḥ
Ablativevaṇḍitavataḥ vaṇḍitavadbhyām vaṇḍitavadbhyaḥ
Genitivevaṇḍitavataḥ vaṇḍitavatoḥ vaṇḍitavatām
Locativevaṇḍitavati vaṇḍitavatoḥ vaṇḍitavatsu

Adverb -vaṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria