Declension table of ?vaṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativevaṇḍyamānā vaṇḍyamāne vaṇḍyamānāḥ
Vocativevaṇḍyamāne vaṇḍyamāne vaṇḍyamānāḥ
Accusativevaṇḍyamānām vaṇḍyamāne vaṇḍyamānāḥ
Instrumentalvaṇḍyamānayā vaṇḍyamānābhyām vaṇḍyamānābhiḥ
Dativevaṇḍyamānāyai vaṇḍyamānābhyām vaṇḍyamānābhyaḥ
Ablativevaṇḍyamānāyāḥ vaṇḍyamānābhyām vaṇḍyamānābhyaḥ
Genitivevaṇḍyamānāyāḥ vaṇḍyamānayoḥ vaṇḍyamānānām
Locativevaṇḍyamānāyām vaṇḍyamānayoḥ vaṇḍyamānāsu

Adverb -vaṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria