Declension table of ?vaṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativevaṇḍyamānaḥ vaṇḍyamānau vaṇḍyamānāḥ
Vocativevaṇḍyamāna vaṇḍyamānau vaṇḍyamānāḥ
Accusativevaṇḍyamānam vaṇḍyamānau vaṇḍyamānān
Instrumentalvaṇḍyamānena vaṇḍyamānābhyām vaṇḍyamānaiḥ vaṇḍyamānebhiḥ
Dativevaṇḍyamānāya vaṇḍyamānābhyām vaṇḍyamānebhyaḥ
Ablativevaṇḍyamānāt vaṇḍyamānābhyām vaṇḍyamānebhyaḥ
Genitivevaṇḍyamānasya vaṇḍyamānayoḥ vaṇḍyamānānām
Locativevaṇḍyamāne vaṇḍyamānayoḥ vaṇḍyamāneṣu

Compound vaṇḍyamāna -

Adverb -vaṇḍyamānam -vaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria