Declension table of ?vaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativevaṇḍyamānam vaṇḍyamāne vaṇḍyamānāni
Vocativevaṇḍyamāna vaṇḍyamāne vaṇḍyamānāni
Accusativevaṇḍyamānam vaṇḍyamāne vaṇḍyamānāni
Instrumentalvaṇḍyamānena vaṇḍyamānābhyām vaṇḍyamānaiḥ
Dativevaṇḍyamānāya vaṇḍyamānābhyām vaṇḍyamānebhyaḥ
Ablativevaṇḍyamānāt vaṇḍyamānābhyām vaṇḍyamānebhyaḥ
Genitivevaṇḍyamānasya vaṇḍyamānayoḥ vaṇḍyamānānām
Locativevaṇḍyamāne vaṇḍyamānayoḥ vaṇḍyamāneṣu

Compound vaṇḍyamāna -

Adverb -vaṇḍyamānam -vaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria