Declension table of ?vaṇḍamāna

Deva

NeuterSingularDualPlural
Nominativevaṇḍamānam vaṇḍamāne vaṇḍamānāni
Vocativevaṇḍamāna vaṇḍamāne vaṇḍamānāni
Accusativevaṇḍamānam vaṇḍamāne vaṇḍamānāni
Instrumentalvaṇḍamānena vaṇḍamānābhyām vaṇḍamānaiḥ
Dativevaṇḍamānāya vaṇḍamānābhyām vaṇḍamānebhyaḥ
Ablativevaṇḍamānāt vaṇḍamānābhyām vaṇḍamānebhyaḥ
Genitivevaṇḍamānasya vaṇḍamānayoḥ vaṇḍamānānām
Locativevaṇḍamāne vaṇḍamānayoḥ vaṇḍamāneṣu

Compound vaṇḍamāna -

Adverb -vaṇḍamānam -vaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria