Declension table of ?vavaṇḍānā

Deva

FeminineSingularDualPlural
Nominativevavaṇḍānā vavaṇḍāne vavaṇḍānāḥ
Vocativevavaṇḍāne vavaṇḍāne vavaṇḍānāḥ
Accusativevavaṇḍānām vavaṇḍāne vavaṇḍānāḥ
Instrumentalvavaṇḍānayā vavaṇḍānābhyām vavaṇḍānābhiḥ
Dativevavaṇḍānāyai vavaṇḍānābhyām vavaṇḍānābhyaḥ
Ablativevavaṇḍānāyāḥ vavaṇḍānābhyām vavaṇḍānābhyaḥ
Genitivevavaṇḍānāyāḥ vavaṇḍānayoḥ vavaṇḍānānām
Locativevavaṇḍānāyām vavaṇḍānayoḥ vavaṇḍānāsu

Adverb -vavaṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria