Declension table of ?vaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṇḍiṣyantī vaṇḍiṣyantyau vaṇḍiṣyantyaḥ
Vocativevaṇḍiṣyanti vaṇḍiṣyantyau vaṇḍiṣyantyaḥ
Accusativevaṇḍiṣyantīm vaṇḍiṣyantyau vaṇḍiṣyantīḥ
Instrumentalvaṇḍiṣyantyā vaṇḍiṣyantībhyām vaṇḍiṣyantībhiḥ
Dativevaṇḍiṣyantyai vaṇḍiṣyantībhyām vaṇḍiṣyantībhyaḥ
Ablativevaṇḍiṣyantyāḥ vaṇḍiṣyantībhyām vaṇḍiṣyantībhyaḥ
Genitivevaṇḍiṣyantyāḥ vaṇḍiṣyantyoḥ vaṇḍiṣyantīnām
Locativevaṇḍiṣyantyām vaṇḍiṣyantyoḥ vaṇḍiṣyantīṣu

Compound vaṇḍiṣyanti - vaṇḍiṣyantī -

Adverb -vaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria