Declension table of ?vaṇḍat

Deva

NeuterSingularDualPlural
Nominativevaṇḍat vaṇḍantī vaṇḍatī vaṇḍanti
Vocativevaṇḍat vaṇḍantī vaṇḍatī vaṇḍanti
Accusativevaṇḍat vaṇḍantī vaṇḍatī vaṇḍanti
Instrumentalvaṇḍatā vaṇḍadbhyām vaṇḍadbhiḥ
Dativevaṇḍate vaṇḍadbhyām vaṇḍadbhyaḥ
Ablativevaṇḍataḥ vaṇḍadbhyām vaṇḍadbhyaḥ
Genitivevaṇḍataḥ vaṇḍatoḥ vaṇḍatām
Locativevaṇḍati vaṇḍatoḥ vaṇḍatsu

Adverb -vaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria