Declension table of ?vaṇḍantī

Deva

FeminineSingularDualPlural
Nominativevaṇḍantī vaṇḍantyau vaṇḍantyaḥ
Vocativevaṇḍanti vaṇḍantyau vaṇḍantyaḥ
Accusativevaṇḍantīm vaṇḍantyau vaṇḍantīḥ
Instrumentalvaṇḍantyā vaṇḍantībhyām vaṇḍantībhiḥ
Dativevaṇḍantyai vaṇḍantībhyām vaṇḍantībhyaḥ
Ablativevaṇḍantyāḥ vaṇḍantībhyām vaṇḍantībhyaḥ
Genitivevaṇḍantyāḥ vaṇḍantyoḥ vaṇḍantīnām
Locativevaṇḍantyām vaṇḍantyoḥ vaṇḍantīṣu

Compound vaṇḍanti - vaṇḍantī -

Adverb -vaṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria