Declension table of ?vaṇḍya

Deva

NeuterSingularDualPlural
Nominativevaṇḍyam vaṇḍye vaṇḍyāni
Vocativevaṇḍya vaṇḍye vaṇḍyāni
Accusativevaṇḍyam vaṇḍye vaṇḍyāni
Instrumentalvaṇḍyena vaṇḍyābhyām vaṇḍyaiḥ
Dativevaṇḍyāya vaṇḍyābhyām vaṇḍyebhyaḥ
Ablativevaṇḍyāt vaṇḍyābhyām vaṇḍyebhyaḥ
Genitivevaṇḍyasya vaṇḍyayoḥ vaṇḍyānām
Locativevaṇḍye vaṇḍyayoḥ vaṇḍyeṣu

Compound vaṇḍya -

Adverb -vaṇḍyam -vaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria