Declension table of ?vaṇḍanīyā

Deva

FeminineSingularDualPlural
Nominativevaṇḍanīyā vaṇḍanīye vaṇḍanīyāḥ
Vocativevaṇḍanīye vaṇḍanīye vaṇḍanīyāḥ
Accusativevaṇḍanīyām vaṇḍanīye vaṇḍanīyāḥ
Instrumentalvaṇḍanīyayā vaṇḍanīyābhyām vaṇḍanīyābhiḥ
Dativevaṇḍanīyāyai vaṇḍanīyābhyām vaṇḍanīyābhyaḥ
Ablativevaṇḍanīyāyāḥ vaṇḍanīyābhyām vaṇḍanīyābhyaḥ
Genitivevaṇḍanīyāyāḥ vaṇḍanīyayoḥ vaṇḍanīyānām
Locativevaṇḍanīyāyām vaṇḍanīyayoḥ vaṇḍanīyāsu

Adverb -vaṇḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria