Declension table of ?vaṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativevaṇḍitavatī vaṇḍitavatyau vaṇḍitavatyaḥ
Vocativevaṇḍitavati vaṇḍitavatyau vaṇḍitavatyaḥ
Accusativevaṇḍitavatīm vaṇḍitavatyau vaṇḍitavatīḥ
Instrumentalvaṇḍitavatyā vaṇḍitavatībhyām vaṇḍitavatībhiḥ
Dativevaṇḍitavatyai vaṇḍitavatībhyām vaṇḍitavatībhyaḥ
Ablativevaṇḍitavatyāḥ vaṇḍitavatībhyām vaṇḍitavatībhyaḥ
Genitivevaṇḍitavatyāḥ vaṇḍitavatyoḥ vaṇḍitavatīnām
Locativevaṇḍitavatyām vaṇḍitavatyoḥ vaṇḍitavatīṣu

Compound vaṇḍitavati - vaṇḍitavatī -

Adverb -vaṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria