Declension table of ?vaṇḍitavya

Deva

MasculineSingularDualPlural
Nominativevaṇḍitavyaḥ vaṇḍitavyau vaṇḍitavyāḥ
Vocativevaṇḍitavya vaṇḍitavyau vaṇḍitavyāḥ
Accusativevaṇḍitavyam vaṇḍitavyau vaṇḍitavyān
Instrumentalvaṇḍitavyena vaṇḍitavyābhyām vaṇḍitavyaiḥ vaṇḍitavyebhiḥ
Dativevaṇḍitavyāya vaṇḍitavyābhyām vaṇḍitavyebhyaḥ
Ablativevaṇḍitavyāt vaṇḍitavyābhyām vaṇḍitavyebhyaḥ
Genitivevaṇḍitavyasya vaṇḍitavyayoḥ vaṇḍitavyānām
Locativevaṇḍitavye vaṇḍitavyayoḥ vaṇḍitavyeṣu

Compound vaṇḍitavya -

Adverb -vaṇḍitavyam -vaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria