Declension table of ?vaṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaṇḍiṣyamāṇam vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāni
Vocativevaṇḍiṣyamāṇa vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāni
Accusativevaṇḍiṣyamāṇam vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāni
Instrumentalvaṇḍiṣyamāṇena vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇaiḥ
Dativevaṇḍiṣyamāṇāya vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇebhyaḥ
Ablativevaṇḍiṣyamāṇāt vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇebhyaḥ
Genitivevaṇḍiṣyamāṇasya vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇānām
Locativevaṇḍiṣyamāṇe vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇeṣu

Compound vaṇḍiṣyamāṇa -

Adverb -vaṇḍiṣyamāṇam -vaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria