Declension table of ?vaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṇḍiṣyamāṇā vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāḥ
Vocativevaṇḍiṣyamāṇe vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāḥ
Accusativevaṇḍiṣyamāṇām vaṇḍiṣyamāṇe vaṇḍiṣyamāṇāḥ
Instrumentalvaṇḍiṣyamāṇayā vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇābhiḥ
Dativevaṇḍiṣyamāṇāyai vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇābhyaḥ
Ablativevaṇḍiṣyamāṇāyāḥ vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇābhyaḥ
Genitivevaṇḍiṣyamāṇāyāḥ vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇānām
Locativevaṇḍiṣyamāṇāyām vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇāsu

Adverb -vaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria