Declension table of ?vaṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativevaṇḍiṣyat vaṇḍiṣyantī vaṇḍiṣyatī vaṇḍiṣyanti
Vocativevaṇḍiṣyat vaṇḍiṣyantī vaṇḍiṣyatī vaṇḍiṣyanti
Accusativevaṇḍiṣyat vaṇḍiṣyantī vaṇḍiṣyatī vaṇḍiṣyanti
Instrumentalvaṇḍiṣyatā vaṇḍiṣyadbhyām vaṇḍiṣyadbhiḥ
Dativevaṇḍiṣyate vaṇḍiṣyadbhyām vaṇḍiṣyadbhyaḥ
Ablativevaṇḍiṣyataḥ vaṇḍiṣyadbhyām vaṇḍiṣyadbhyaḥ
Genitivevaṇḍiṣyataḥ vaṇḍiṣyatoḥ vaṇḍiṣyatām
Locativevaṇḍiṣyati vaṇḍiṣyatoḥ vaṇḍiṣyatsu

Adverb -vaṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria