Declension table of ?vavaṇḍvas

Deva

NeuterSingularDualPlural
Nominativevavaṇḍvat vavaṇḍuṣī vavaṇḍvāṃsi
Vocativevavaṇḍvat vavaṇḍuṣī vavaṇḍvāṃsi
Accusativevavaṇḍvat vavaṇḍuṣī vavaṇḍvāṃsi
Instrumentalvavaṇḍuṣā vavaṇḍvadbhyām vavaṇḍvadbhiḥ
Dativevavaṇḍuṣe vavaṇḍvadbhyām vavaṇḍvadbhyaḥ
Ablativevavaṇḍuṣaḥ vavaṇḍvadbhyām vavaṇḍvadbhyaḥ
Genitivevavaṇḍuṣaḥ vavaṇḍuṣoḥ vavaṇḍuṣām
Locativevavaṇḍuṣi vavaṇḍuṣoḥ vavaṇḍvatsu

Compound vavaṇḍvat -

Adverb -vavaṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria