Declension table of ?vaṇḍita

Deva

MasculineSingularDualPlural
Nominativevaṇḍitaḥ vaṇḍitau vaṇḍitāḥ
Vocativevaṇḍita vaṇḍitau vaṇḍitāḥ
Accusativevaṇḍitam vaṇḍitau vaṇḍitān
Instrumentalvaṇḍitena vaṇḍitābhyām vaṇḍitaiḥ vaṇḍitebhiḥ
Dativevaṇḍitāya vaṇḍitābhyām vaṇḍitebhyaḥ
Ablativevaṇḍitāt vaṇḍitābhyām vaṇḍitebhyaḥ
Genitivevaṇḍitasya vaṇḍitayoḥ vaṇḍitānām
Locativevaṇḍite vaṇḍitayoḥ vaṇḍiteṣu

Compound vaṇḍita -

Adverb -vaṇḍitam -vaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria