Declension table of ?vaṇḍitavyā

Deva

FeminineSingularDualPlural
Nominativevaṇḍitavyā vaṇḍitavye vaṇḍitavyāḥ
Vocativevaṇḍitavye vaṇḍitavye vaṇḍitavyāḥ
Accusativevaṇḍitavyām vaṇḍitavye vaṇḍitavyāḥ
Instrumentalvaṇḍitavyayā vaṇḍitavyābhyām vaṇḍitavyābhiḥ
Dativevaṇḍitavyāyai vaṇḍitavyābhyām vaṇḍitavyābhyaḥ
Ablativevaṇḍitavyāyāḥ vaṇḍitavyābhyām vaṇḍitavyābhyaḥ
Genitivevaṇḍitavyāyāḥ vaṇḍitavyayoḥ vaṇḍitavyānām
Locativevaṇḍitavyāyām vaṇḍitavyayoḥ vaṇḍitavyāsu

Adverb -vaṇḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria