Declension table of ?vaṇḍat

Deva

MasculineSingularDualPlural
Nominativevaṇḍan vaṇḍantau vaṇḍantaḥ
Vocativevaṇḍan vaṇḍantau vaṇḍantaḥ
Accusativevaṇḍantam vaṇḍantau vaṇḍataḥ
Instrumentalvaṇḍatā vaṇḍadbhyām vaṇḍadbhiḥ
Dativevaṇḍate vaṇḍadbhyām vaṇḍadbhyaḥ
Ablativevaṇḍataḥ vaṇḍadbhyām vaṇḍadbhyaḥ
Genitivevaṇḍataḥ vaṇḍatoḥ vaṇḍatām
Locativevaṇḍati vaṇḍatoḥ vaṇḍatsu

Compound vaṇḍat -

Adverb -vaṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria