Declension table of ?vaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativevaṇḍanīyaḥ vaṇḍanīyau vaṇḍanīyāḥ
Vocativevaṇḍanīya vaṇḍanīyau vaṇḍanīyāḥ
Accusativevaṇḍanīyam vaṇḍanīyau vaṇḍanīyān
Instrumentalvaṇḍanīyena vaṇḍanīyābhyām vaṇḍanīyaiḥ vaṇḍanīyebhiḥ
Dativevaṇḍanīyāya vaṇḍanīyābhyām vaṇḍanīyebhyaḥ
Ablativevaṇḍanīyāt vaṇḍanīyābhyām vaṇḍanīyebhyaḥ
Genitivevaṇḍanīyasya vaṇḍanīyayoḥ vaṇḍanīyānām
Locativevaṇḍanīye vaṇḍanīyayoḥ vaṇḍanīyeṣu

Compound vaṇḍanīya -

Adverb -vaṇḍanīyam -vaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria