Declension table of ?vaṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṇḍiṣyamāṇaḥ vaṇḍiṣyamāṇau vaṇḍiṣyamāṇāḥ
Vocativevaṇḍiṣyamāṇa vaṇḍiṣyamāṇau vaṇḍiṣyamāṇāḥ
Accusativevaṇḍiṣyamāṇam vaṇḍiṣyamāṇau vaṇḍiṣyamāṇān
Instrumentalvaṇḍiṣyamāṇena vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇaiḥ vaṇḍiṣyamāṇebhiḥ
Dativevaṇḍiṣyamāṇāya vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇebhyaḥ
Ablativevaṇḍiṣyamāṇāt vaṇḍiṣyamāṇābhyām vaṇḍiṣyamāṇebhyaḥ
Genitivevaṇḍiṣyamāṇasya vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇānām
Locativevaṇḍiṣyamāṇe vaṇḍiṣyamāṇayoḥ vaṇḍiṣyamāṇeṣu

Compound vaṇḍiṣyamāṇa -

Adverb -vaṇḍiṣyamāṇam -vaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria