Conjugation tables of riṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstreṣāmi reṣāvaḥ reṣāmaḥ
Secondreṣasi reṣathaḥ reṣatha
Thirdreṣati reṣataḥ reṣanti


PassiveSingularDualPlural
Firstriṣye riṣyāvahe riṣyāmahe
Secondriṣyase riṣyethe riṣyadhve
Thirdriṣyate riṣyete riṣyante


Imperfect

ActiveSingularDualPlural
Firstareṣam areṣāva areṣāma
Secondareṣaḥ areṣatam areṣata
Thirdareṣat areṣatām areṣan


PassiveSingularDualPlural
Firstariṣye ariṣyāvahi ariṣyāmahi
Secondariṣyathāḥ ariṣyethām ariṣyadhvam
Thirdariṣyata ariṣyetām ariṣyanta


Optative

ActiveSingularDualPlural
Firstreṣeyam reṣeva reṣema
Secondreṣeḥ reṣetam reṣeta
Thirdreṣet reṣetām reṣeyuḥ


PassiveSingularDualPlural
Firstriṣyeya riṣyevahi riṣyemahi
Secondriṣyethāḥ riṣyeyāthām riṣyedhvam
Thirdriṣyeta riṣyeyātām riṣyeran


Imperative

ActiveSingularDualPlural
Firstreṣāṇi reṣāva reṣāma
Secondreṣa reṣatam reṣata
Thirdreṣatu reṣatām reṣantu


PassiveSingularDualPlural
Firstriṣyai riṣyāvahai riṣyāmahai
Secondriṣyasva riṣyethām riṣyadhvam
Thirdriṣyatām riṣyetām riṣyantām


Future

ActiveSingularDualPlural
Firstreṣiṣyāmi reṣiṣyāvaḥ reṣiṣyāmaḥ
Secondreṣiṣyasi reṣiṣyathaḥ reṣiṣyatha
Thirdreṣiṣyati reṣiṣyataḥ reṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstreṣṭāsmi reṣitāsmi reṣṭāsvaḥ reṣitāsvaḥ reṣṭāsmaḥ reṣitāsmaḥ
Secondreṣṭāsi reṣitāsi reṣṭāsthaḥ reṣitāsthaḥ reṣṭāstha reṣitāstha
Thirdreṣṭā reṣitā reṣṭārau reṣitārau reṣṭāraḥ reṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstrireṣa ririṣiva ririṣima
Secondrireṣitha ririṣathuḥ ririṣa
Thirdrireṣa ririṣatuḥ ririṣuḥ


Benedictive

ActiveSingularDualPlural
Firstriṣyāsam riṣyāsva riṣyāsma
Secondriṣyāḥ riṣyāstam riṣyāsta
Thirdriṣyāt riṣyāstām riṣyāsuḥ

Participles

Past Passive Participle
riṣita m. n. riṣitā f.

Past Passive Participle
riṣṭa m. n. riṣṭā f.

Past Active Participle
riṣṭavat m. n. riṣṭavatī f.

Past Active Participle
riṣitavat m. n. riṣitavatī f.

Present Active Participle
reṣat m. n. reṣantī f.

Present Passive Participle
riṣyamāṇa m. n. riṣyamāṇā f.

Future Active Participle
reṣiṣyat m. n. reṣiṣyantī f.

Future Passive Participle
reṣṭavya m. n. reṣṭavyā f.

Future Passive Participle
reṣitavya m. n. reṣitavyā f.

Future Passive Participle
reṣya m. n. reṣyā f.

Future Passive Participle
reṣaṇīya m. n. reṣaṇīyā f.

Perfect Active Participle
ririṣvas m. n. ririṣuṣī f.

Indeclinable forms

Infinitive
reṣṭum

Infinitive
reṣitum

Absolutive
reṣitvā

Absolutive
riṣṭvā

Absolutive
riṣitvā

Absolutive
-riṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstreṣayāmi reṣayāvaḥ reṣayāmaḥ
Secondreṣayasi reṣayathaḥ reṣayatha
Thirdreṣayati reṣayataḥ reṣayanti


MiddleSingularDualPlural
Firstreṣaye reṣayāvahe reṣayāmahe
Secondreṣayase reṣayethe reṣayadhve
Thirdreṣayate reṣayete reṣayante


PassiveSingularDualPlural
Firstreṣye reṣyāvahe reṣyāmahe
Secondreṣyase reṣyethe reṣyadhve
Thirdreṣyate reṣyete reṣyante


Imperfect

ActiveSingularDualPlural
Firstareṣayam areṣayāva areṣayāma
Secondareṣayaḥ areṣayatam areṣayata
Thirdareṣayat areṣayatām areṣayan


MiddleSingularDualPlural
Firstareṣaye areṣayāvahi areṣayāmahi
Secondareṣayathāḥ areṣayethām areṣayadhvam
Thirdareṣayata areṣayetām areṣayanta


PassiveSingularDualPlural
Firstareṣye areṣyāvahi areṣyāmahi
Secondareṣyathāḥ areṣyethām areṣyadhvam
Thirdareṣyata areṣyetām areṣyanta


Optative

ActiveSingularDualPlural
Firstreṣayeyam reṣayeva reṣayema
Secondreṣayeḥ reṣayetam reṣayeta
Thirdreṣayet reṣayetām reṣayeyuḥ


MiddleSingularDualPlural
Firstreṣayeya reṣayevahi reṣayemahi
Secondreṣayethāḥ reṣayeyāthām reṣayedhvam
Thirdreṣayeta reṣayeyātām reṣayeran


PassiveSingularDualPlural
Firstreṣyeya reṣyevahi reṣyemahi
Secondreṣyethāḥ reṣyeyāthām reṣyedhvam
Thirdreṣyeta reṣyeyātām reṣyeran


Imperative

ActiveSingularDualPlural
Firstreṣayāṇi reṣayāva reṣayāma
Secondreṣaya reṣayatam reṣayata
Thirdreṣayatu reṣayatām reṣayantu


MiddleSingularDualPlural
Firstreṣayai reṣayāvahai reṣayāmahai
Secondreṣayasva reṣayethām reṣayadhvam
Thirdreṣayatām reṣayetām reṣayantām


PassiveSingularDualPlural
Firstreṣyai reṣyāvahai reṣyāmahai
Secondreṣyasva reṣyethām reṣyadhvam
Thirdreṣyatām reṣyetām reṣyantām


Future

ActiveSingularDualPlural
Firstreṣayiṣyāmi reṣayiṣyāvaḥ reṣayiṣyāmaḥ
Secondreṣayiṣyasi reṣayiṣyathaḥ reṣayiṣyatha
Thirdreṣayiṣyati reṣayiṣyataḥ reṣayiṣyanti


MiddleSingularDualPlural
Firstreṣayiṣye reṣayiṣyāvahe reṣayiṣyāmahe
Secondreṣayiṣyase reṣayiṣyethe reṣayiṣyadhve
Thirdreṣayiṣyate reṣayiṣyete reṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstreṣayitāsmi reṣayitāsvaḥ reṣayitāsmaḥ
Secondreṣayitāsi reṣayitāsthaḥ reṣayitāstha
Thirdreṣayitā reṣayitārau reṣayitāraḥ


Aorist

ActiveSingularDualPlural
Firstarīriṣam arīriṣāva arīriṣāma
Secondarīriṣaḥ arīriṣatam arīriṣata
Thirdarīriṣat arīriṣatām arīriṣan


MiddleSingularDualPlural
Firstarīriṣe arīriṣāvahi arīriṣāmahi
Secondarīriṣathāḥ arīriṣethām arīriṣadhvam
Thirdarīriṣata arīriṣetām arīriṣanta

Participles

Past Passive Participle
reṣita m. n. reṣitā f.

Past Active Participle
reṣitavat m. n. reṣitavatī f.

Present Active Participle
reṣayat m. n. reṣayantī f.

Present Middle Participle
reṣayamāṇa m. n. reṣayamāṇā f.

Present Passive Participle
reṣyamāṇa m. n. reṣyamāṇā f.

Future Active Participle
reṣayiṣyat m. n. reṣayiṣyantī f.

Future Middle Participle
reṣayiṣyamāṇa m. n. reṣayiṣyamāṇā f.

Future Passive Participle
reṣya m. n. reṣyā f.

Future Passive Participle
reṣaṇīya m. n. reṣaṇīyā f.

Future Passive Participle
reṣayitavya m. n. reṣayitavyā f.

Indeclinable forms

Infinitive
reṣayitum

Absolutive
reṣayitvā

Absolutive
-reṣya

Periphrastic Perfect
reṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria