Declension table of ?reṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativereṣiṣyantī reṣiṣyantyau reṣiṣyantyaḥ
Vocativereṣiṣyanti reṣiṣyantyau reṣiṣyantyaḥ
Accusativereṣiṣyantīm reṣiṣyantyau reṣiṣyantīḥ
Instrumentalreṣiṣyantyā reṣiṣyantībhyām reṣiṣyantībhiḥ
Dativereṣiṣyantyai reṣiṣyantībhyām reṣiṣyantībhyaḥ
Ablativereṣiṣyantyāḥ reṣiṣyantībhyām reṣiṣyantībhyaḥ
Genitivereṣiṣyantyāḥ reṣiṣyantyoḥ reṣiṣyantīnām
Locativereṣiṣyantyām reṣiṣyantyoḥ reṣiṣyantīṣu

Compound reṣiṣyanti - reṣiṣyantī -

Adverb -reṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria