Declension table of ?riṣita

Deva

NeuterSingularDualPlural
Nominativeriṣitam riṣite riṣitāni
Vocativeriṣita riṣite riṣitāni
Accusativeriṣitam riṣite riṣitāni
Instrumentalriṣitena riṣitābhyām riṣitaiḥ
Dativeriṣitāya riṣitābhyām riṣitebhyaḥ
Ablativeriṣitāt riṣitābhyām riṣitebhyaḥ
Genitiveriṣitasya riṣitayoḥ riṣitānām
Locativeriṣite riṣitayoḥ riṣiteṣu

Compound riṣita -

Adverb -riṣitam -riṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria