Declension table of ?reṣantī

Deva

FeminineSingularDualPlural
Nominativereṣantī reṣantyau reṣantyaḥ
Vocativereṣanti reṣantyau reṣantyaḥ
Accusativereṣantīm reṣantyau reṣantīḥ
Instrumentalreṣantyā reṣantībhyām reṣantībhiḥ
Dativereṣantyai reṣantībhyām reṣantībhyaḥ
Ablativereṣantyāḥ reṣantībhyām reṣantībhyaḥ
Genitivereṣantyāḥ reṣantyoḥ reṣantīnām
Locativereṣantyām reṣantyoḥ reṣantīṣu

Compound reṣanti - reṣantī -

Adverb -reṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria