Declension table of ?reṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativereṣayiṣyamāṇā reṣayiṣyamāṇe reṣayiṣyamāṇāḥ
Vocativereṣayiṣyamāṇe reṣayiṣyamāṇe reṣayiṣyamāṇāḥ
Accusativereṣayiṣyamāṇām reṣayiṣyamāṇe reṣayiṣyamāṇāḥ
Instrumentalreṣayiṣyamāṇayā reṣayiṣyamāṇābhyām reṣayiṣyamāṇābhiḥ
Dativereṣayiṣyamāṇāyai reṣayiṣyamāṇābhyām reṣayiṣyamāṇābhyaḥ
Ablativereṣayiṣyamāṇāyāḥ reṣayiṣyamāṇābhyām reṣayiṣyamāṇābhyaḥ
Genitivereṣayiṣyamāṇāyāḥ reṣayiṣyamāṇayoḥ reṣayiṣyamāṇānām
Locativereṣayiṣyamāṇāyām reṣayiṣyamāṇayoḥ reṣayiṣyamāṇāsu

Adverb -reṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria