Declension table of ?riṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeriṣyamāṇaḥ riṣyamāṇau riṣyamāṇāḥ
Vocativeriṣyamāṇa riṣyamāṇau riṣyamāṇāḥ
Accusativeriṣyamāṇam riṣyamāṇau riṣyamāṇān
Instrumentalriṣyamāṇena riṣyamāṇābhyām riṣyamāṇaiḥ riṣyamāṇebhiḥ
Dativeriṣyamāṇāya riṣyamāṇābhyām riṣyamāṇebhyaḥ
Ablativeriṣyamāṇāt riṣyamāṇābhyām riṣyamāṇebhyaḥ
Genitiveriṣyamāṇasya riṣyamāṇayoḥ riṣyamāṇānām
Locativeriṣyamāṇe riṣyamāṇayoḥ riṣyamāṇeṣu

Compound riṣyamāṇa -

Adverb -riṣyamāṇam -riṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria