Declension table of ?riṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeriṣṭavatī riṣṭavatyau riṣṭavatyaḥ
Vocativeriṣṭavati riṣṭavatyau riṣṭavatyaḥ
Accusativeriṣṭavatīm riṣṭavatyau riṣṭavatīḥ
Instrumentalriṣṭavatyā riṣṭavatībhyām riṣṭavatībhiḥ
Dativeriṣṭavatyai riṣṭavatībhyām riṣṭavatībhyaḥ
Ablativeriṣṭavatyāḥ riṣṭavatībhyām riṣṭavatībhyaḥ
Genitiveriṣṭavatyāḥ riṣṭavatyoḥ riṣṭavatīnām
Locativeriṣṭavatyām riṣṭavatyoḥ riṣṭavatīṣu

Compound riṣṭavati - riṣṭavatī -

Adverb -riṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria