Declension table of ?reṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativereṣaṇīyā reṣaṇīye reṣaṇīyāḥ
Vocativereṣaṇīye reṣaṇīye reṣaṇīyāḥ
Accusativereṣaṇīyām reṣaṇīye reṣaṇīyāḥ
Instrumentalreṣaṇīyayā reṣaṇīyābhyām reṣaṇīyābhiḥ
Dativereṣaṇīyāyai reṣaṇīyābhyām reṣaṇīyābhyaḥ
Ablativereṣaṇīyāyāḥ reṣaṇīyābhyām reṣaṇīyābhyaḥ
Genitivereṣaṇīyāyāḥ reṣaṇīyayoḥ reṣaṇīyānām
Locativereṣaṇīyāyām reṣaṇīyayoḥ reṣaṇīyāsu

Adverb -reṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria