Declension table of ?reṣaṇīya

Deva

MasculineSingularDualPlural
Nominativereṣaṇīyaḥ reṣaṇīyau reṣaṇīyāḥ
Vocativereṣaṇīya reṣaṇīyau reṣaṇīyāḥ
Accusativereṣaṇīyam reṣaṇīyau reṣaṇīyān
Instrumentalreṣaṇīyena reṣaṇīyābhyām reṣaṇīyaiḥ reṣaṇīyebhiḥ
Dativereṣaṇīyāya reṣaṇīyābhyām reṣaṇīyebhyaḥ
Ablativereṣaṇīyāt reṣaṇīyābhyām reṣaṇīyebhyaḥ
Genitivereṣaṇīyasya reṣaṇīyayoḥ reṣaṇīyānām
Locativereṣaṇīye reṣaṇīyayoḥ reṣaṇīyeṣu

Compound reṣaṇīya -

Adverb -reṣaṇīyam -reṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria