Declension table of ?reṣayitavya

Deva

NeuterSingularDualPlural
Nominativereṣayitavyam reṣayitavye reṣayitavyāni
Vocativereṣayitavya reṣayitavye reṣayitavyāni
Accusativereṣayitavyam reṣayitavye reṣayitavyāni
Instrumentalreṣayitavyena reṣayitavyābhyām reṣayitavyaiḥ
Dativereṣayitavyāya reṣayitavyābhyām reṣayitavyebhyaḥ
Ablativereṣayitavyāt reṣayitavyābhyām reṣayitavyebhyaḥ
Genitivereṣayitavyasya reṣayitavyayoḥ reṣayitavyānām
Locativereṣayitavye reṣayitavyayoḥ reṣayitavyeṣu

Compound reṣayitavya -

Adverb -reṣayitavyam -reṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria