Declension table of ?riṣita

Deva

MasculineSingularDualPlural
Nominativeriṣitaḥ riṣitau riṣitāḥ
Vocativeriṣita riṣitau riṣitāḥ
Accusativeriṣitam riṣitau riṣitān
Instrumentalriṣitena riṣitābhyām riṣitaiḥ riṣitebhiḥ
Dativeriṣitāya riṣitābhyām riṣitebhyaḥ
Ablativeriṣitāt riṣitābhyām riṣitebhyaḥ
Genitiveriṣitasya riṣitayoḥ riṣitānām
Locativeriṣite riṣitayoḥ riṣiteṣu

Compound riṣita -

Adverb -riṣitam -riṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria